Declension table of ?agnipurogamā

Deva

FeminineSingularDualPlural
Nominativeagnipurogamā agnipurogame agnipurogamāḥ
Vocativeagnipurogame agnipurogame agnipurogamāḥ
Accusativeagnipurogamām agnipurogame agnipurogamāḥ
Instrumentalagnipurogamayā agnipurogamābhyām agnipurogamābhiḥ
Dativeagnipurogamāyai agnipurogamābhyām agnipurogamābhyaḥ
Ablativeagnipurogamāyāḥ agnipurogamābhyām agnipurogamābhyaḥ
Genitiveagnipurogamāyāḥ agnipurogamayoḥ agnipurogamāṇām
Locativeagnipurogamāyām agnipurogamayoḥ agnipurogamāsu

Adverb -agnipurogamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria