Declension table of ?agnipurogama

Deva

NeuterSingularDualPlural
Nominativeagnipurogamam agnipurogame agnipurogamāṇi
Vocativeagnipurogama agnipurogame agnipurogamāṇi
Accusativeagnipurogamam agnipurogame agnipurogamāṇi
Instrumentalagnipurogameṇa agnipurogamābhyām agnipurogamaiḥ
Dativeagnipurogamāya agnipurogamābhyām agnipurogamebhyaḥ
Ablativeagnipurogamāt agnipurogamābhyām agnipurogamebhyaḥ
Genitiveagnipurogamasya agnipurogamayoḥ agnipurogamāṇām
Locativeagnipurogame agnipurogamayoḥ agnipurogameṣu

Compound agnipurogama -

Adverb -agnipurogamam -agnipurogamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria