Declension table of ?agnipraṇayana

Deva

NeuterSingularDualPlural
Nominativeagnipraṇayanam agnipraṇayane agnipraṇayanāni
Vocativeagnipraṇayana agnipraṇayane agnipraṇayanāni
Accusativeagnipraṇayanam agnipraṇayane agnipraṇayanāni
Instrumentalagnipraṇayanena agnipraṇayanābhyām agnipraṇayanaiḥ
Dativeagnipraṇayanāya agnipraṇayanābhyām agnipraṇayanebhyaḥ
Ablativeagnipraṇayanāt agnipraṇayanābhyām agnipraṇayanebhyaḥ
Genitiveagnipraṇayanasya agnipraṇayanayoḥ agnipraṇayanānām
Locativeagnipraṇayane agnipraṇayanayoḥ agnipraṇayaneṣu

Compound agnipraṇayana -

Adverb -agnipraṇayanam -agnipraṇayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria