Declension table of ?agniparicchada

Deva

MasculineSingularDualPlural
Nominativeagniparicchadaḥ agniparicchadau agniparicchadāḥ
Vocativeagniparicchada agniparicchadau agniparicchadāḥ
Accusativeagniparicchadam agniparicchadau agniparicchadān
Instrumentalagniparicchadena agniparicchadābhyām agniparicchadaiḥ agniparicchadebhiḥ
Dativeagniparicchadāya agniparicchadābhyām agniparicchadebhyaḥ
Ablativeagniparicchadāt agniparicchadābhyām agniparicchadebhyaḥ
Genitiveagniparicchadasya agniparicchadayoḥ agniparicchadānām
Locativeagniparicchade agniparicchadayoḥ agniparicchadeṣu

Compound agniparicchada -

Adverb -agniparicchadam -agniparicchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria