Declension table of ?agnimūḍha

Deva

NeuterSingularDualPlural
Nominativeagnimūḍham agnimūḍhe agnimūḍhāni
Vocativeagnimūḍha agnimūḍhe agnimūḍhāni
Accusativeagnimūḍham agnimūḍhe agnimūḍhāni
Instrumentalagnimūḍhena agnimūḍhābhyām agnimūḍhaiḥ
Dativeagnimūḍhāya agnimūḍhābhyām agnimūḍhebhyaḥ
Ablativeagnimūḍhāt agnimūḍhābhyām agnimūḍhebhyaḥ
Genitiveagnimūḍhasya agnimūḍhayoḥ agnimūḍhānām
Locativeagnimūḍhe agnimūḍhayoḥ agnimūḍheṣu

Compound agnimūḍha -

Adverb -agnimūḍham -agnimūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria