Declension table of ?agnimukhī

Deva

FeminineSingularDualPlural
Nominativeagnimukhī agnimukhyau agnimukhyaḥ
Vocativeagnimukhi agnimukhyau agnimukhyaḥ
Accusativeagnimukhīm agnimukhyau agnimukhīḥ
Instrumentalagnimukhyā agnimukhībhyām agnimukhībhiḥ
Dativeagnimukhyai agnimukhībhyām agnimukhībhyaḥ
Ablativeagnimukhyāḥ agnimukhībhyām agnimukhībhyaḥ
Genitiveagnimukhyāḥ agnimukhyoḥ agnimukhīnām
Locativeagnimukhyām agnimukhyoḥ agnimukhīṣu

Compound agnimukhi - agnimukhī -

Adverb -agnimukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria