Declension table of ?agnimindha

Deva

MasculineSingularDualPlural
Nominativeagnimindhaḥ agnimindhau agnimindhāḥ
Vocativeagnimindha agnimindhau agnimindhāḥ
Accusativeagnimindham agnimindhau agnimindhān
Instrumentalagnimindhena agnimindhābhyām agnimindhaiḥ agnimindhebhiḥ
Dativeagnimindhāya agnimindhābhyām agnimindhebhyaḥ
Ablativeagnimindhāt agnimindhābhyām agnimindhebhyaḥ
Genitiveagnimindhasya agnimindhayoḥ agnimindhānām
Locativeagnimindhe agnimindhayoḥ agnimindheṣu

Compound agnimindha -

Adverb -agnimindham -agnimindhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria