Declension table of ?agnimāruti

Deva

MasculineSingularDualPlural
Nominativeagnimārutiḥ agnimārutī agnimārutayaḥ
Vocativeagnimārute agnimārutī agnimārutayaḥ
Accusativeagnimārutim agnimārutī agnimārutīn
Instrumentalagnimārutinā agnimārutibhyām agnimārutibhiḥ
Dativeagnimārutaye agnimārutibhyām agnimārutibhyaḥ
Ablativeagnimāruteḥ agnimārutibhyām agnimārutibhyaḥ
Genitiveagnimāruteḥ agnimārutyoḥ agnimārutīnām
Locativeagnimārutau agnimārutyoḥ agnimārutiṣu

Compound agnimāruti -

Adverb -agnimāruti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria