Declension table of ?agnimāṭhara

Deva

MasculineSingularDualPlural
Nominativeagnimāṭharaḥ agnimāṭharau agnimāṭharāḥ
Vocativeagnimāṭhara agnimāṭharau agnimāṭharāḥ
Accusativeagnimāṭharam agnimāṭharau agnimāṭharān
Instrumentalagnimāṭhareṇa agnimāṭharābhyām agnimāṭharaiḥ agnimāṭharebhiḥ
Dativeagnimāṭharāya agnimāṭharābhyām agnimāṭharebhyaḥ
Ablativeagnimāṭharāt agnimāṭharābhyām agnimāṭharebhyaḥ
Genitiveagnimāṭharasya agnimāṭharayoḥ agnimāṭharāṇām
Locativeagnimāṭhare agnimāṭharayoḥ agnimāṭhareṣu

Compound agnimāṭhara -

Adverb -agnimāṭharam -agnimāṭharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria