Declension table of ?agnimaṇi

Deva

MasculineSingularDualPlural
Nominativeagnimaṇiḥ agnimaṇī agnimaṇayaḥ
Vocativeagnimaṇe agnimaṇī agnimaṇayaḥ
Accusativeagnimaṇim agnimaṇī agnimaṇīn
Instrumentalagnimaṇinā agnimaṇibhyām agnimaṇibhiḥ
Dativeagnimaṇaye agnimaṇibhyām agnimaṇibhyaḥ
Ablativeagnimaṇeḥ agnimaṇibhyām agnimaṇibhyaḥ
Genitiveagnimaṇeḥ agnimaṇyoḥ agnimaṇīnām
Locativeagnimaṇau agnimaṇyoḥ agnimaṇiṣu

Compound agnimaṇi -

Adverb -agnimaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria