Declension table of ?agnikumāra

Deva

MasculineSingularDualPlural
Nominativeagnikumāraḥ agnikumārau agnikumārāḥ
Vocativeagnikumāra agnikumārau agnikumārāḥ
Accusativeagnikumāram agnikumārau agnikumārān
Instrumentalagnikumāreṇa agnikumārābhyām agnikumāraiḥ agnikumārebhiḥ
Dativeagnikumārāya agnikumārābhyām agnikumārebhyaḥ
Ablativeagnikumārāt agnikumārābhyām agnikumārebhyaḥ
Genitiveagnikumārasya agnikumārayoḥ agnikumārāṇām
Locativeagnikumāre agnikumārayoḥ agnikumāreṣu

Compound agnikumāra -

Adverb -agnikumāram -agnikumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria