Declension table of ?agnikarman

Deva

NeuterSingularDualPlural
Nominativeagnikarma agnikarmaṇī agnikarmāṇi
Vocativeagnikarman agnikarma agnikarmaṇī agnikarmāṇi
Accusativeagnikarma agnikarmaṇī agnikarmāṇi
Instrumentalagnikarmaṇā agnikarmabhyām agnikarmabhiḥ
Dativeagnikarmaṇe agnikarmabhyām agnikarmabhyaḥ
Ablativeagnikarmaṇaḥ agnikarmabhyām agnikarmabhyaḥ
Genitiveagnikarmaṇaḥ agnikarmaṇoḥ agnikarmaṇām
Locativeagnikarmaṇi agnikarmaṇoḥ agnikarmasu

Compound agnikarma -

Adverb -agnikarma -agnikarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria