Declension table of ?agnikṛta

Deva

MasculineSingularDualPlural
Nominativeagnikṛtaḥ agnikṛtau agnikṛtāḥ
Vocativeagnikṛta agnikṛtau agnikṛtāḥ
Accusativeagnikṛtam agnikṛtau agnikṛtān
Instrumentalagnikṛtena agnikṛtābhyām agnikṛtaiḥ agnikṛtebhiḥ
Dativeagnikṛtāya agnikṛtābhyām agnikṛtebhyaḥ
Ablativeagnikṛtāt agnikṛtābhyām agnikṛtebhyaḥ
Genitiveagnikṛtasya agnikṛtayoḥ agnikṛtānām
Locativeagnikṛte agnikṛtayoḥ agnikṛteṣu

Compound agnikṛta -

Adverb -agnikṛtam -agnikṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria