Declension table of ?agnijyeṣṭha

Deva

NeuterSingularDualPlural
Nominativeagnijyeṣṭham agnijyeṣṭhe agnijyeṣṭhāni
Vocativeagnijyeṣṭha agnijyeṣṭhe agnijyeṣṭhāni
Accusativeagnijyeṣṭham agnijyeṣṭhe agnijyeṣṭhāni
Instrumentalagnijyeṣṭhena agnijyeṣṭhābhyām agnijyeṣṭhaiḥ
Dativeagnijyeṣṭhāya agnijyeṣṭhābhyām agnijyeṣṭhebhyaḥ
Ablativeagnijyeṣṭhāt agnijyeṣṭhābhyām agnijyeṣṭhebhyaḥ
Genitiveagnijyeṣṭhasya agnijyeṣṭhayoḥ agnijyeṣṭhānām
Locativeagnijyeṣṭhe agnijyeṣṭhayoḥ agnijyeṣṭheṣu

Compound agnijyeṣṭha -

Adverb -agnijyeṣṭham -agnijyeṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria