Declension table of ?agnijihva

Deva

MasculineSingularDualPlural
Nominativeagnijihvaḥ agnijihvau agnijihvāḥ
Vocativeagnijihva agnijihvau agnijihvāḥ
Accusativeagnijihvam agnijihvau agnijihvān
Instrumentalagnijihvena agnijihvābhyām agnijihvaiḥ agnijihvebhiḥ
Dativeagnijihvāya agnijihvābhyām agnijihvebhyaḥ
Ablativeagnijihvāt agnijihvābhyām agnijihvebhyaḥ
Genitiveagnijihvasya agnijihvayoḥ agnijihvānām
Locativeagnijihve agnijihvayoḥ agnijihveṣu

Compound agnijihva -

Adverb -agnijihvam -agnijihvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria