Declension table of agnija

Deva

MasculineSingularDualPlural
Nominativeagnijaḥ agnijau agnijāḥ
Vocativeagnija agnijau agnijāḥ
Accusativeagnijam agnijau agnijān
Instrumentalagnijena agnijābhyām agnijaiḥ agnijebhiḥ
Dativeagnijāya agnijābhyām agnijebhyaḥ
Ablativeagnijāt agnijābhyām agnijebhyaḥ
Genitiveagnijasya agnijayoḥ agnijānām
Locativeagnije agnijayoḥ agnijeṣu

Compound agnija -

Adverb -agnijam -agnijāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria