Declension table of ?agnīndhana

Deva

NeuterSingularDualPlural
Nominativeagnīndhanam agnīndhane agnīndhanāni
Vocativeagnīndhana agnīndhane agnīndhanāni
Accusativeagnīndhanam agnīndhane agnīndhanāni
Instrumentalagnīndhanena agnīndhanābhyām agnīndhanaiḥ
Dativeagnīndhanāya agnīndhanābhyām agnīndhanebhyaḥ
Ablativeagnīndhanāt agnīndhanābhyām agnīndhanebhyaḥ
Genitiveagnīndhanasya agnīndhanayoḥ agnīndhanānām
Locativeagnīndhane agnīndhanayoḥ agnīndhaneṣu

Compound agnīndhana -

Adverb -agnīndhanam -agnīndhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria