Declension table of ?agnīṣomīyaikādaśakapāla

Deva

MasculineSingularDualPlural
Nominativeagnīṣomīyaikādaśakapālaḥ agnīṣomīyaikādaśakapālau agnīṣomīyaikādaśakapālāḥ
Vocativeagnīṣomīyaikādaśakapāla agnīṣomīyaikādaśakapālau agnīṣomīyaikādaśakapālāḥ
Accusativeagnīṣomīyaikādaśakapālam agnīṣomīyaikādaśakapālau agnīṣomīyaikādaśakapālān
Instrumentalagnīṣomīyaikādaśakapālena agnīṣomīyaikādaśakapālābhyām agnīṣomīyaikādaśakapālaiḥ agnīṣomīyaikādaśakapālebhiḥ
Dativeagnīṣomīyaikādaśakapālāya agnīṣomīyaikādaśakapālābhyām agnīṣomīyaikādaśakapālebhyaḥ
Ablativeagnīṣomīyaikādaśakapālāt agnīṣomīyaikādaśakapālābhyām agnīṣomīyaikādaśakapālebhyaḥ
Genitiveagnīṣomīyaikādaśakapālasya agnīṣomīyaikādaśakapālayoḥ agnīṣomīyaikādaśakapālānām
Locativeagnīṣomīyaikādaśakapāle agnīṣomīyaikādaśakapālayoḥ agnīṣomīyaikādaśakapāleṣu

Compound agnīṣomīyaikādaśakapāla -

Adverb -agnīṣomīyaikādaśakapālam -agnīṣomīyaikādaśakapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria