Declension table of ?agnihotrīvatsa

Deva

MasculineSingularDualPlural
Nominativeagnihotrīvatsaḥ agnihotrīvatsau agnihotrīvatsāḥ
Vocativeagnihotrīvatsa agnihotrīvatsau agnihotrīvatsāḥ
Accusativeagnihotrīvatsam agnihotrīvatsau agnihotrīvatsān
Instrumentalagnihotrīvatsena agnihotrīvatsābhyām agnihotrīvatsaiḥ agnihotrīvatsebhiḥ
Dativeagnihotrīvatsāya agnihotrīvatsābhyām agnihotrīvatsebhyaḥ
Ablativeagnihotrīvatsāt agnihotrīvatsābhyām agnihotrīvatsebhyaḥ
Genitiveagnihotrīvatsasya agnihotrīvatsayoḥ agnihotrīvatsānām
Locativeagnihotrīvatse agnihotrīvatsayoḥ agnihotrīvatseṣu

Compound agnihotrīvatsa -

Adverb -agnihotrīvatsam -agnihotrīvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria