Declension table of ?agnihotrāyaṇin

Deva

MasculineSingularDualPlural
Nominativeagnihotrāyaṇī agnihotrāyaṇinau agnihotrāyaṇinaḥ
Vocativeagnihotrāyaṇin agnihotrāyaṇinau agnihotrāyaṇinaḥ
Accusativeagnihotrāyaṇinam agnihotrāyaṇinau agnihotrāyaṇinaḥ
Instrumentalagnihotrāyaṇinā agnihotrāyaṇibhyām agnihotrāyaṇibhiḥ
Dativeagnihotrāyaṇine agnihotrāyaṇibhyām agnihotrāyaṇibhyaḥ
Ablativeagnihotrāyaṇinaḥ agnihotrāyaṇibhyām agnihotrāyaṇibhyaḥ
Genitiveagnihotrāyaṇinaḥ agnihotrāyaṇinoḥ agnihotrāyaṇinām
Locativeagnihotrāyaṇini agnihotrāyaṇinoḥ agnihotrāyaṇiṣu

Compound agnihotrāyaṇi -

Adverb -agnihotrāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria