Declension table of ?agnidūṣita

Deva

NeuterSingularDualPlural
Nominativeagnidūṣitam agnidūṣite agnidūṣitāni
Vocativeagnidūṣita agnidūṣite agnidūṣitāni
Accusativeagnidūṣitam agnidūṣite agnidūṣitāni
Instrumentalagnidūṣitena agnidūṣitābhyām agnidūṣitaiḥ
Dativeagnidūṣitāya agnidūṣitābhyām agnidūṣitebhyaḥ
Ablativeagnidūṣitāt agnidūṣitābhyām agnidūṣitebhyaḥ
Genitiveagnidūṣitasya agnidūṣitayoḥ agnidūṣitānām
Locativeagnidūṣite agnidūṣitayoḥ agnidūṣiteṣu

Compound agnidūṣita -

Adverb -agnidūṣitam -agnidūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria