Declension table of ?agnidīpta

Deva

NeuterSingularDualPlural
Nominativeagnidīptam agnidīpte agnidīptāni
Vocativeagnidīpta agnidīpte agnidīptāni
Accusativeagnidīptam agnidīpte agnidīptāni
Instrumentalagnidīptena agnidīptābhyām agnidīptaiḥ
Dativeagnidīptāya agnidīptābhyām agnidīptebhyaḥ
Ablativeagnidīptāt agnidīptābhyām agnidīptebhyaḥ
Genitiveagnidīptasya agnidīptayoḥ agnidīptānām
Locativeagnidīpte agnidīptayoḥ agnidīpteṣu

Compound agnidīpta -

Adverb -agnidīptam -agnidīptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria