Declension table of ?agnidīpana

Deva

NeuterSingularDualPlural
Nominativeagnidīpanam agnidīpane agnidīpanāni
Vocativeagnidīpana agnidīpane agnidīpanāni
Accusativeagnidīpanam agnidīpane agnidīpanāni
Instrumentalagnidīpanena agnidīpanābhyām agnidīpanaiḥ
Dativeagnidīpanāya agnidīpanābhyām agnidīpanebhyaḥ
Ablativeagnidīpanāt agnidīpanābhyām agnidīpanebhyaḥ
Genitiveagnidīpanasya agnidīpanayoḥ agnidīpanānām
Locativeagnidīpane agnidīpanayoḥ agnidīpaneṣu

Compound agnidīpana -

Adverb -agnidīpanam -agnidīpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria