Declension table of ?agnidatta

Deva

MasculineSingularDualPlural
Nominativeagnidattaḥ agnidattau agnidattāḥ
Vocativeagnidatta agnidattau agnidattāḥ
Accusativeagnidattam agnidattau agnidattān
Instrumentalagnidattena agnidattābhyām agnidattaiḥ agnidattebhiḥ
Dativeagnidattāya agnidattābhyām agnidattebhyaḥ
Ablativeagnidattāt agnidattābhyām agnidattebhyaḥ
Genitiveagnidattasya agnidattayoḥ agnidattānām
Locativeagnidatte agnidattayoḥ agnidatteṣu

Compound agnidatta -

Adverb -agnidattam -agnidattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria