Declension table of ?agnibhūti

Deva

MasculineSingularDualPlural
Nominativeagnibhūtiḥ agnibhūtī agnibhūtayaḥ
Vocativeagnibhūte agnibhūtī agnibhūtayaḥ
Accusativeagnibhūtim agnibhūtī agnibhūtīn
Instrumentalagnibhūtinā agnibhūtibhyām agnibhūtibhiḥ
Dativeagnibhūtaye agnibhūtibhyām agnibhūtibhyaḥ
Ablativeagnibhūteḥ agnibhūtibhyām agnibhūtibhyaḥ
Genitiveagnibhūteḥ agnibhūtyoḥ agnibhūtīnām
Locativeagnibhūtau agnibhūtyoḥ agnibhūtiṣu

Compound agnibhūti -

Adverb -agnibhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria