Declension table of ?agnibhu

Deva

NeuterSingularDualPlural
Nominativeagnibhu agnibhunī agnibhūni
Vocativeagnibhu agnibhunī agnibhūni
Accusativeagnibhu agnibhunī agnibhūni
Instrumentalagnibhunā agnibhubhyām agnibhubhiḥ
Dativeagnibhune agnibhubhyām agnibhubhyaḥ
Ablativeagnibhunaḥ agnibhubhyām agnibhubhyaḥ
Genitiveagnibhunaḥ agnibhunoḥ agnibhūnām
Locativeagnibhuni agnibhunoḥ agnibhuṣu

Compound agnibhu -

Adverb -agnibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria