Declension table of ?agharmadhāman

Deva

MasculineSingularDualPlural
Nominativeagharmadhāmā agharmadhāmānau agharmadhāmānaḥ
Vocativeagharmadhāman agharmadhāmānau agharmadhāmānaḥ
Accusativeagharmadhāmānam agharmadhāmānau agharmadhāmnaḥ
Instrumentalagharmadhāmnā agharmadhāmabhyām agharmadhāmabhiḥ
Dativeagharmadhāmne agharmadhāmabhyām agharmadhāmabhyaḥ
Ablativeagharmadhāmnaḥ agharmadhāmabhyām agharmadhāmabhyaḥ
Genitiveagharmadhāmnaḥ agharmadhāmnoḥ agharmadhāmnām
Locativeagharmadhāmni agharmadhāmani agharmadhāmnoḥ agharmadhāmasu

Compound agharmadhāma -

Adverb -agharmadhāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria