Declension table of ?aghātuka

Deva

MasculineSingularDualPlural
Nominativeaghātukaḥ aghātukau aghātukāḥ
Vocativeaghātuka aghātukau aghātukāḥ
Accusativeaghātukam aghātukau aghātukān
Instrumentalaghātukena aghātukābhyām aghātukaiḥ aghātukebhiḥ
Dativeaghātukāya aghātukābhyām aghātukebhyaḥ
Ablativeaghātukāt aghātukābhyām aghātukebhyaḥ
Genitiveaghātukasya aghātukayoḥ aghātukānām
Locativeaghātuke aghātukayoḥ aghātukeṣu

Compound aghātuka -

Adverb -aghātukam -aghātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria