Declension table of ?aghāsaka

Deva

MasculineSingularDualPlural
Nominativeaghāsakaḥ aghāsakau aghāsakāḥ
Vocativeaghāsaka aghāsakau aghāsakāḥ
Accusativeaghāsakam aghāsakau aghāsakān
Instrumentalaghāsakena aghāsakābhyām aghāsakaiḥ aghāsakebhiḥ
Dativeaghāsakāya aghāsakābhyām aghāsakebhyaḥ
Ablativeaghāsakāt aghāsakābhyām aghāsakebhyaḥ
Genitiveaghāsakasya aghāsakayoḥ aghāsakānām
Locativeaghāsake aghāsakayoḥ aghāsakeṣu

Compound aghāsaka -

Adverb -aghāsakam -aghāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria