Declension table of ?agavyūti

Deva

MasculineSingularDualPlural
Nominativeagavyūtiḥ agavyūtī agavyūtayaḥ
Vocativeagavyūte agavyūtī agavyūtayaḥ
Accusativeagavyūtim agavyūtī agavyūtīn
Instrumentalagavyūtinā agavyūtibhyām agavyūtibhiḥ
Dativeagavyūtaye agavyūtibhyām agavyūtibhyaḥ
Ablativeagavyūteḥ agavyūtibhyām agavyūtibhyaḥ
Genitiveagavyūteḥ agavyūtyoḥ agavyūtīnām
Locativeagavyūtau agavyūtyoḥ agavyūtiṣu

Compound agavyūti -

Adverb -agavyūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria