Declension table of ?agastyaśāstā

Deva

FeminineSingularDualPlural
Nominativeagastyaśāstā agastyaśāste agastyaśāstāḥ
Vocativeagastyaśāste agastyaśāste agastyaśāstāḥ
Accusativeagastyaśāstām agastyaśāste agastyaśāstāḥ
Instrumentalagastyaśāstayā agastyaśāstābhyām agastyaśāstābhiḥ
Dativeagastyaśāstāyai agastyaśāstābhyām agastyaśāstābhyaḥ
Ablativeagastyaśāstāyāḥ agastyaśāstābhyām agastyaśāstābhyaḥ
Genitiveagastyaśāstāyāḥ agastyaśāstayoḥ agastyaśāstānām
Locativeagastyaśāstāyām agastyaśāstayoḥ agastyaśāstāsu

Adverb -agastyaśāstam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria