Declension table of ?agastyaśāsta

Deva

MasculineSingularDualPlural
Nominativeagastyaśāstaḥ agastyaśāstau agastyaśāstāḥ
Vocativeagastyaśāsta agastyaśāstau agastyaśāstāḥ
Accusativeagastyaśāstam agastyaśāstau agastyaśāstān
Instrumentalagastyaśāstena agastyaśāstābhyām agastyaśāstaiḥ agastyaśāstebhiḥ
Dativeagastyaśāstāya agastyaśāstābhyām agastyaśāstebhyaḥ
Ablativeagastyaśāstāt agastyaśāstābhyām agastyaśāstebhyaḥ
Genitiveagastyaśāstasya agastyaśāstayoḥ agastyaśāstānām
Locativeagastyaśāste agastyaśāstayoḥ agastyaśāsteṣu

Compound agastyaśāsta -

Adverb -agastyaśāstam -agastyaśāstāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria