Declension table of ?agartaskandya

Deva

NeuterSingularDualPlural
Nominativeagartaskandyam agartaskandye agartaskandyāni
Vocativeagartaskandya agartaskandye agartaskandyāni
Accusativeagartaskandyam agartaskandye agartaskandyāni
Instrumentalagartaskandyena agartaskandyābhyām agartaskandyaiḥ
Dativeagartaskandyāya agartaskandyābhyām agartaskandyebhyaḥ
Ablativeagartaskandyāt agartaskandyābhyām agartaskandyebhyaḥ
Genitiveagartaskandyasya agartaskandyayoḥ agartaskandyānām
Locativeagartaskandye agartaskandyayoḥ agartaskandyeṣu

Compound agartaskandya -

Adverb -agartaskandyam -agartaskandyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria