Declension table of ?agarhitā

Deva

FeminineSingularDualPlural
Nominativeagarhitā agarhite agarhitāḥ
Vocativeagarhite agarhite agarhitāḥ
Accusativeagarhitām agarhite agarhitāḥ
Instrumentalagarhitayā agarhitābhyām agarhitābhiḥ
Dativeagarhitāyai agarhitābhyām agarhitābhyaḥ
Ablativeagarhitāyāḥ agarhitābhyām agarhitābhyaḥ
Genitiveagarhitāyāḥ agarhitayoḥ agarhitānām
Locativeagarhitāyām agarhitayoḥ agarhitāsu

Adverb -agarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria