Declension table of ?agaccha

Deva

NeuterSingularDualPlural
Nominativeagaccham agacche agacchāni
Vocativeagaccha agacche agacchāni
Accusativeagaccham agacche agacchāni
Instrumentalagacchena agacchābhyām agacchaiḥ
Dativeagacchāya agacchābhyām agacchebhyaḥ
Ablativeagacchāt agacchābhyām agacchebhyaḥ
Genitiveagacchasya agacchayoḥ agacchānām
Locativeagacche agacchayoḥ agaccheṣu

Compound agaccha -

Adverb -agaccham -agacchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria