Declension table of ?agādhajala

Deva

NeuterSingularDualPlural
Nominativeagādhajalam agādhajale agādhajalāni
Vocativeagādhajala agādhajale agādhajalāni
Accusativeagādhajalam agādhajale agādhajalāni
Instrumentalagādhajalena agādhajalābhyām agādhajalaiḥ
Dativeagādhajalāya agādhajalābhyām agādhajalebhyaḥ
Ablativeagādhajalāt agādhajalābhyām agādhajalebhyaḥ
Genitiveagādhajalasya agādhajalayoḥ agādhajalānām
Locativeagādhajale agādhajalayoḥ agādhajaleṣu

Compound agādhajala -

Adverb -agādhajalam -agādhajalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria