Declension table of ?agaṇitapratiyāta

Deva

MasculineSingularDualPlural
Nominativeagaṇitapratiyātaḥ agaṇitapratiyātau agaṇitapratiyātāḥ
Vocativeagaṇitapratiyāta agaṇitapratiyātau agaṇitapratiyātāḥ
Accusativeagaṇitapratiyātam agaṇitapratiyātau agaṇitapratiyātān
Instrumentalagaṇitapratiyātena agaṇitapratiyātābhyām agaṇitapratiyātaiḥ agaṇitapratiyātebhiḥ
Dativeagaṇitapratiyātāya agaṇitapratiyātābhyām agaṇitapratiyātebhyaḥ
Ablativeagaṇitapratiyātāt agaṇitapratiyātābhyām agaṇitapratiyātebhyaḥ
Genitiveagaṇitapratiyātasya agaṇitapratiyātayoḥ agaṇitapratiyātānām
Locativeagaṇitapratiyāte agaṇitapratiyātayoḥ agaṇitapratiyāteṣu

Compound agaṇitapratiyāta -

Adverb -agaṇitapratiyātam -agaṇitapratiyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria