Declension table of ?agṛhya

Deva

MasculineSingularDualPlural
Nominativeagṛhyaḥ agṛhyau agṛhyāḥ
Vocativeagṛhya agṛhyau agṛhyāḥ
Accusativeagṛhyam agṛhyau agṛhyān
Instrumentalagṛhyeṇa agṛhyābhyām agṛhyaiḥ agṛhyebhiḥ
Dativeagṛhyāya agṛhyābhyām agṛhyebhyaḥ
Ablativeagṛhyāt agṛhyābhyām agṛhyebhyaḥ
Genitiveagṛhyasya agṛhyayoḥ agṛhyāṇām
Locativeagṛhye agṛhyayoḥ agṛhyeṣu

Compound agṛhya -

Adverb -agṛhyam -agṛhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria