Declension table of ?agṛhītā

Deva

FeminineSingularDualPlural
Nominativeagṛhītā agṛhīte agṛhītāḥ
Vocativeagṛhīte agṛhīte agṛhītāḥ
Accusativeagṛhītām agṛhīte agṛhītāḥ
Instrumentalagṛhītayā agṛhītābhyām agṛhītābhiḥ
Dativeagṛhītāyai agṛhītābhyām agṛhītābhyaḥ
Ablativeagṛhītāyāḥ agṛhītābhyām agṛhītābhyaḥ
Genitiveagṛhītāyāḥ agṛhītayoḥ agṛhītānām
Locativeagṛhītāyām agṛhītayoḥ agṛhītāsu

Adverb -agṛhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria