Declension table of ?agṛbhītaśocis

Deva

MasculineSingularDualPlural
Nominativeagṛbhītaśociḥ agṛbhītaśociṣau agṛbhītaśociṣaḥ
Vocativeagṛbhītaśociḥ agṛbhītaśociṣau agṛbhītaśociṣaḥ
Accusativeagṛbhītaśociṣam agṛbhītaśociṣau agṛbhītaśociṣaḥ
Instrumentalagṛbhītaśociṣā agṛbhītaśocirbhyām agṛbhītaśocirbhiḥ
Dativeagṛbhītaśociṣe agṛbhītaśocirbhyām agṛbhītaśocirbhyaḥ
Ablativeagṛbhītaśociṣaḥ agṛbhītaśocirbhyām agṛbhītaśocirbhyaḥ
Genitiveagṛbhītaśociṣaḥ agṛbhītaśociṣoḥ agṛbhītaśociṣām
Locativeagṛbhītaśociṣi agṛbhītaśociṣoḥ agṛbhītaśociḥṣu

Compound agṛbhītaśocis -

Adverb -agṛbhītaśocis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria