Declension table of ?agṛbhītā

Deva

FeminineSingularDualPlural
Nominativeagṛbhītā agṛbhīte agṛbhītāḥ
Vocativeagṛbhīte agṛbhīte agṛbhītāḥ
Accusativeagṛbhītām agṛbhīte agṛbhītāḥ
Instrumentalagṛbhītayā agṛbhītābhyām agṛbhītābhiḥ
Dativeagṛbhītāyai agṛbhītābhyām agṛbhītābhyaḥ
Ablativeagṛbhītāyāḥ agṛbhītābhyām agṛbhītābhyaḥ
Genitiveagṛbhītāyāḥ agṛbhītayoḥ agṛbhītānām
Locativeagṛbhītāyām agṛbhītayoḥ agṛbhītāsu

Adverb -agṛbhītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria