Declension table of ?aṅkuśita

Deva

MasculineSingularDualPlural
Nominativeaṅkuśitaḥ aṅkuśitau aṅkuśitāḥ
Vocativeaṅkuśita aṅkuśitau aṅkuśitāḥ
Accusativeaṅkuśitam aṅkuśitau aṅkuśitān
Instrumentalaṅkuśitena aṅkuśitābhyām aṅkuśitaiḥ aṅkuśitebhiḥ
Dativeaṅkuśitāya aṅkuśitābhyām aṅkuśitebhyaḥ
Ablativeaṅkuśitāt aṅkuśitābhyām aṅkuśitebhyaḥ
Genitiveaṅkuśitasya aṅkuśitayoḥ aṅkuśitānām
Locativeaṅkuśite aṅkuśitayoḥ aṅkuśiteṣu

Compound aṅkuśita -

Adverb -aṅkuśitam -aṅkuśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria