Declension table of ?aṅkuśinī

Deva

FeminineSingularDualPlural
Nominativeaṅkuśinī aṅkuśinyau aṅkuśinyaḥ
Vocativeaṅkuśini aṅkuśinyau aṅkuśinyaḥ
Accusativeaṅkuśinīm aṅkuśinyau aṅkuśinīḥ
Instrumentalaṅkuśinyā aṅkuśinībhyām aṅkuśinībhiḥ
Dativeaṅkuśinyai aṅkuśinībhyām aṅkuśinībhyaḥ
Ablativeaṅkuśinyāḥ aṅkuśinībhyām aṅkuśinībhyaḥ
Genitiveaṅkuśinyāḥ aṅkuśinyoḥ aṅkuśinīnām
Locativeaṅkuśinyām aṅkuśinyoḥ aṅkuśinīṣu

Compound aṅkuśini - aṅkuśinī -

Adverb -aṅkuśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria