Declension table of ?aṅkuśī

Deva

FeminineSingularDualPlural
Nominativeaṅkuśī aṅkuśyau aṅkuśyaḥ
Vocativeaṅkuśi aṅkuśyau aṅkuśyaḥ
Accusativeaṅkuśīm aṅkuśyau aṅkuśīḥ
Instrumentalaṅkuśyā aṅkuśībhyām aṅkuśībhiḥ
Dativeaṅkuśyai aṅkuśībhyām aṅkuśībhyaḥ
Ablativeaṅkuśyāḥ aṅkuśībhyām aṅkuśībhyaḥ
Genitiveaṅkuśyāḥ aṅkuśyoḥ aṅkuśīnām
Locativeaṅkuśyām aṅkuśyoḥ aṅkuśīṣu

Compound aṅkuśi - aṅkuśī -

Adverb -aṅkuśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria