Declension table of ?aṅkuśadurdhara

Deva

MasculineSingularDualPlural
Nominativeaṅkuśadurdharaḥ aṅkuśadurdharau aṅkuśadurdharāḥ
Vocativeaṅkuśadurdhara aṅkuśadurdharau aṅkuśadurdharāḥ
Accusativeaṅkuśadurdharam aṅkuśadurdharau aṅkuśadurdharān
Instrumentalaṅkuśadurdhareṇa aṅkuśadurdharābhyām aṅkuśadurdharaiḥ aṅkuśadurdharebhiḥ
Dativeaṅkuśadurdharāya aṅkuśadurdharābhyām aṅkuśadurdharebhyaḥ
Ablativeaṅkuśadurdharāt aṅkuśadurdharābhyām aṅkuśadurdharebhyaḥ
Genitiveaṅkuśadurdharasya aṅkuśadurdharayoḥ aṅkuśadurdharāṇām
Locativeaṅkuśadurdhare aṅkuśadurdharayoḥ aṅkuśadurdhareṣu

Compound aṅkuśadurdhara -

Adverb -aṅkuśadurdharam -aṅkuśadurdharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria