Declension table of ?aṅkūṣa

Deva

NeuterSingularDualPlural
Nominativeaṅkūṣam aṅkūṣe aṅkūṣāṇi
Vocativeaṅkūṣa aṅkūṣe aṅkūṣāṇi
Accusativeaṅkūṣam aṅkūṣe aṅkūṣāṇi
Instrumentalaṅkūṣeṇa aṅkūṣābhyām aṅkūṣaiḥ
Dativeaṅkūṣāya aṅkūṣābhyām aṅkūṣebhyaḥ
Ablativeaṅkūṣāt aṅkūṣābhyām aṅkūṣebhyaḥ
Genitiveaṅkūṣasya aṅkūṣayoḥ aṅkūṣāṇām
Locativeaṅkūṣe aṅkūṣayoḥ aṅkūṣeṣu

Compound aṅkūṣa -

Adverb -aṅkūṣam -aṅkūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria