Declension table of ?aṅkūṣa

Deva

MasculineSingularDualPlural
Nominativeaṅkūṣaḥ aṅkūṣau aṅkūṣāḥ
Vocativeaṅkūṣa aṅkūṣau aṅkūṣāḥ
Accusativeaṅkūṣam aṅkūṣau aṅkūṣān
Instrumentalaṅkūṣeṇa aṅkūṣābhyām aṅkūṣaiḥ aṅkūṣebhiḥ
Dativeaṅkūṣāya aṅkūṣābhyām aṅkūṣebhyaḥ
Ablativeaṅkūṣāt aṅkūṣābhyām aṅkūṣebhyaḥ
Genitiveaṅkūṣasya aṅkūṣayoḥ aṅkūṣāṇām
Locativeaṅkūṣe aṅkūṣayoḥ aṅkūṣeṣu

Compound aṅkūṣa -

Adverb -aṅkūṣam -aṅkūṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria