Declension table of aṅkolla

Deva

MasculineSingularDualPlural
Nominativeaṅkollaḥ aṅkollau aṅkollāḥ
Vocativeaṅkolla aṅkollau aṅkollāḥ
Accusativeaṅkollam aṅkollau aṅkollān
Instrumentalaṅkollena aṅkollābhyām aṅkollaiḥ aṅkollebhiḥ
Dativeaṅkollāya aṅkollābhyām aṅkollebhyaḥ
Ablativeaṅkollāt aṅkollābhyām aṅkollebhyaḥ
Genitiveaṅkollasya aṅkollayoḥ aṅkollānām
Locativeaṅkolle aṅkollayoḥ aṅkolleṣu

Compound aṅkolla -

Adverb -aṅkollam -aṅkollāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria