Declension table of ?aṅkadhāraṇā

Deva

FeminineSingularDualPlural
Nominativeaṅkadhāraṇā aṅkadhāraṇe aṅkadhāraṇāḥ
Vocativeaṅkadhāraṇe aṅkadhāraṇe aṅkadhāraṇāḥ
Accusativeaṅkadhāraṇām aṅkadhāraṇe aṅkadhāraṇāḥ
Instrumentalaṅkadhāraṇayā aṅkadhāraṇābhyām aṅkadhāraṇābhiḥ
Dativeaṅkadhāraṇāyai aṅkadhāraṇābhyām aṅkadhāraṇābhyaḥ
Ablativeaṅkadhāraṇāyāḥ aṅkadhāraṇābhyām aṅkadhāraṇābhyaḥ
Genitiveaṅkadhāraṇāyāḥ aṅkadhāraṇayoḥ aṅkadhāraṇānām
Locativeaṅkadhāraṇāyām aṅkadhāraṇayoḥ aṅkadhāraṇāsu

Adverb -aṅkadhāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria