Declension table of ?aṅkabhāj

Deva

MasculineSingularDualPlural
Nominativeaṅkabhāk aṅkabhājau aṅkabhājaḥ
Vocativeaṅkabhāk aṅkabhājau aṅkabhājaḥ
Accusativeaṅkabhājam aṅkabhājau aṅkabhājaḥ
Instrumentalaṅkabhājā aṅkabhāgbhyām aṅkabhāgbhiḥ
Dativeaṅkabhāje aṅkabhāgbhyām aṅkabhāgbhyaḥ
Ablativeaṅkabhājaḥ aṅkabhāgbhyām aṅkabhāgbhyaḥ
Genitiveaṅkabhājaḥ aṅkabhājoḥ aṅkabhājām
Locativeaṅkabhāji aṅkabhājoḥ aṅkabhākṣu

Compound aṅkabhāk -

Adverb -aṅkabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria